Original

द्रोणसायकनुन्नानां भग्नानां मधुसूदन ।कर्णेन त्रास्यमानानामवस्थानं न विद्यते ॥ २७ ॥

Segmented

द्रोण-सायक-नुत्तानाम् भग्नानाम् मधुसूदन कर्णेन त्रास्यमानानाम् अवस्थानम् न विद्यते

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
सायक सायक pos=n,comp=y
नुत्तानाम् नुद् pos=va,g=m,c=6,n=p,f=part
भग्नानाम् भञ्ज् pos=va,g=m,c=6,n=p,f=part
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
त्रास्यमानानाम् त्रासय् pos=va,g=m,c=6,n=p,f=part
अवस्थानम् अवस्थान pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat