Original

एवमुक्तो महाबाहुः पार्थः कृष्णमथाब्रवीत् ।भीतः कुन्तीसुतो राजा राधेयस्यातिविक्रमात् ॥ २५ ॥

Segmented

एवम् उक्तो महा-बाहुः पार्थः कृष्णम् अथ अब्रवीत् भीतः कुन्ती-सुतः राजा राधेयस्य अति विक्रमात्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भीतः भी pos=va,g=m,c=1,n=s,f=part
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राधेयस्य राधेय pos=n,g=m,c=6,n=s
अति अति pos=i
विक्रमात् विक्रम pos=n,g=m,c=5,n=s