Original

यथा विसृजतश्चास्य संदधानस्य चाशुगान् ।पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम् ॥ २३ ॥

Segmented

यथा विसृज् च अस्य संदधानस्य च आशुगान् पश्यामि जय-विक्रान्तम् क्षपयिष्यति नो ध्रुवम्

Analysis

Word Lemma Parse
यथा यथा pos=i
विसृज् विसृज् pos=va,g=m,c=6,n=s,f=part
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
संदधानस्य संधा pos=va,g=m,c=6,n=s,f=part
pos=i
आशुगान् आशुग pos=n,g=m,c=2,n=p
पश्यामि दृश् pos=v,p=1,n=s,l=lat
जय जय pos=n,comp=y
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
क्षपयिष्यति क्षपय् pos=v,p=3,n=s,l=lrt
नो मद् pos=n,g=,c=2,n=p
ध्रुवम् ध्रुवम् pos=i