Original

कर्णसायकनुन्नानां क्रोशतामेष निस्वनः ।अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत् ॥ २२ ॥

Segmented

कर्ण-सायक-नुत्तानाम् क्रोशताम् एष निस्वनः अनिशम् श्रूयते पार्थ त्वद्-बन्धूनाम् अनाथ-वत्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
सायक सायक pos=n,comp=y
नुत्तानाम् नुद् pos=va,g=m,c=6,n=p,f=part
क्रोशताम् क्रुश् pos=va,g=m,c=6,n=p,f=part
एष एतद् pos=n,g=m,c=1,n=s
निस्वनः निस्वन pos=n,g=m,c=1,n=s
अनिशम् अनिशम् pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
बन्धूनाम् बन्धु pos=n,g=m,c=6,n=p
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i