Original

पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् ।निशीथे दारुणे काले तपन्तमिव भास्करम् ॥ २१ ॥

Segmented

पश्य कर्णम् महा-इष्वासम् धनुष्पाणिम् अवस्थितम् निशीथे दारुणे काले तपन्तम् इव भास्करम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
कर्णम् कर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
धनुष्पाणिम् धनुष्पाणि pos=a,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
निशीथे निशीथ pos=n,g=m,c=7,n=s
दारुणे दारुण pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s