Original

ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् ।अपयाने मतिं कृत्वा फल्गुनं वाक्यमब्रवीत् ॥ २० ॥

Segmented

ततो युधिष्ठिरो राजा स्व-सैन्यम् प्रेक्ष्य विद्रुतम् अपयाने मतिम् कृत्वा फल्गुनम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
विद्रुतम् विद्रु pos=va,g=n,c=2,n=s,f=part
अपयाने अपयान pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan