Original

प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष ।पञ्चभिः सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ २ ॥

Segmented

प्रतिविव्याध तम् तूर्णम् धृष्टद्युम्नो ऽपि मारिष पञ्चभिः सायकैः हृष्टः तिष्ठ तिष्ठ इति च ब्रवीत्

Analysis

Word Lemma Parse
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan