Original

कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः ।द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः ॥ १९ ॥

Segmented

कर्णा अभ्याहताः राजन् पाञ्चालाः परम-इषुभिः द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः

Analysis

Word Lemma Parse
कर्णा कर्ण pos=n,g=m,c=3,n=s
अभ्याहताः अभ्याहन् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
वीक्षमाणाः वीक्ष् pos=va,g=m,c=1,n=p,f=part
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit