Original

तान्यनीकानि भग्नानि द्रवमाणानि भारत ।अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्शरान् ॥ १७ ॥

Segmented

तानि अनीकानि भग्नानि द्रवमाणानि भारत अभ्यद्रवद् द्रुतम् कर्णः पृष्ठतो विकिरञ् शरान्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
भग्नानि भञ्ज् pos=va,g=n,c=2,n=p,f=part
द्रवमाणानि द्रु pos=va,g=n,c=2,n=p,f=part
भारत भारत pos=n,g=m,c=8,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
द्रुतम् द्रुतम् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
विकिरञ् विकृ pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p