Original

अपि स्वं समरे योधं धावमानं विचेतसः ।कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते ॥ १६ ॥

Segmented

अपि स्वम् समरे योधम् धावमानम् विचेतसः कर्णम् एव अभ्यमन्यन्त ततो भीता द्रवन्ति ते

Analysis

Word Lemma Parse
अपि अपि pos=i
स्वम् स्व pos=a,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
योधम् योध pos=n,g=m,c=2,n=s
धावमानम् धाव् pos=va,g=m,c=2,n=s,f=part
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यमन्यन्त अभिमन् pos=v,p=3,n=p,l=lan
ततो ततस् pos=i
भीता भी pos=va,g=m,c=1,n=p,f=part
द्रवन्ति द्रु pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p