Original

ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह ।तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे ॥ १५ ॥

Segmented

ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह तृण-प्रस्पन्दनात् च अपि सूतपुत्रम् स्म मेनिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
सह सह pos=i
तृण तृण pos=n,comp=y
प्रस्पन्दनात् प्रस्पन्दन pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
स्म स्म pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit