Original

नाज्ञासिषुर्धावमाना बहवश्च महारथाः ।संछिन्नान्यात्मगात्राणि वाहनानि च संयुगे ॥ १४ ॥

Segmented

धावमाना बहवः च महा-रथाः संछिन्नानि आत्म-गात्राणि वाहनानि च संयुगे

Analysis

Word Lemma Parse
धावमाना धाव् pos=va,g=m,c=1,n=p,f=part
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
संछिन्नानि संछिद् pos=va,g=n,c=2,n=p,f=part
आत्म आत्मन् pos=n,comp=y
गात्राणि गात्र pos=n,g=n,c=2,n=p
वाहनानि वाहन pos=n,g=n,c=2,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s