Original

धावमानस्य योधस्य क्षुरप्रैः स महामृधे ।बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् ॥ १२ ॥

Segmented

धावमानस्य योधस्य क्षुरप्रैः स महा-मृधे

Analysis

Word Lemma Parse
धावमानस्य धाव् pos=va,g=m,c=6,n=s,f=part
योधस्य योध pos=n,g=m,c=6,n=s
क्षुरप्रैः क्षुरप्र pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s