Original

पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले ।रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः ॥ ११ ॥

Segmented

पतिताः तुरगेभ्यः च गजेभ्यः च मही-तले रथेभ्यः च नराः तूर्णम् अदृश्यन्त ततस् ततस्

Analysis

Word Lemma Parse
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
तुरगेभ्यः तुरग pos=n,g=m,c=5,n=p
pos=i
गजेभ्यः गज pos=n,g=m,c=5,n=p
pos=i
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
रथेभ्यः रथ pos=n,g=m,c=5,n=p
pos=i
नराः नर pos=n,g=m,c=1,n=p
तूर्णम् तूर्णम् pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i
ततस् ततस् pos=i