Original

सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः ।संप्राद्रवत्सुसंत्रस्ता सिंहेनेवार्दिता मृगी ॥ १० ॥

Segmented

सा पीड्यमाना कर्णेन पाञ्चालानाम् महा-चमूः सम्प्राद्रवत् सु संत्रस्ता सिंहेन इव अर्दिता मृगी

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पीड्यमाना पीडय् pos=va,g=f,c=1,n=s,f=part
कर्णेन कर्ण pos=n,g=m,c=3,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
सम्प्राद्रवत् सम्प्रद्रु pos=v,p=3,n=s,l=lan
सु सु pos=i
संत्रस्ता संत्रस् pos=va,g=f,c=1,n=s,f=part
सिंहेन सिंह pos=n,g=m,c=3,n=s
इव इव pos=i
अर्दिता अर्दय् pos=va,g=f,c=1,n=s,f=part
मृगी मृगी pos=n,g=f,c=1,n=s