Original

संजय उवाच ।ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा ।आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः ॥ १ ॥

Segmented

संजय उवाच ततः कर्णो रणे दृष्ट्वा पार्षतम् पर-वीर-हा आजघान उरसि शरैः दशभिः मर्म-भेदिन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p