Original

ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ ।शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे ॥ ९ ॥

Segmented

ततस् तौ रथिनाम् श्रेष्ठौ सर्व-लोक-धनुर्धरौ शैनेय-प्रमुखान् पार्थान् अभिदुद्रुवतू रणे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=1,n=d
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
धनुर्धरौ धनुर्धर pos=n,g=m,c=1,n=d
शैनेय शैनेय pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
पार्थान् पार्थ pos=n,g=m,c=2,n=p
अभिदुद्रुवतू अभिद्रु pos=v,p=3,n=d,l=lit
रणे रण pos=n,g=m,c=7,n=s