Original

यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ ।युध्येतामनुरूपेण विक्रमेण सुविक्रमौ ॥ ७ ॥

Segmented

यदि न अहम् परित्याज्यो भवद्भ्याम् पुरुष-ऋषभौ युध्येताम् अनुरूपेण विक्रमेण सु विक्रमौ

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
परित्याज्यो परित्यज् pos=va,g=m,c=1,n=s,f=krtya
भवद्भ्याम् भवत् pos=a,g=m,c=3,n=d
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
युध्येताम् युध् pos=v,p=3,n=d,l=vidhilin
अनुरूपेण अनुरूप pos=a,g=m,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
सु सु pos=i
विक्रमौ विक्रम pos=n,g=m,c=1,n=d