Original

तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसंमतम् ।कृतवान्पाण्डवैः सार्धं वैरं योधविनाशनम् ॥ ६ ॥

Segmented

तदा एव अहम् वचः श्रुत्वा भवद्भ्याम् अनुसंमतम् कृतवान् पाण्डवैः सार्धम् वैरम् योध-विनाशनम्

Analysis

Word Lemma Parse
तदा तदा pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भवद्भ्याम् भवत् pos=a,g=m,c=3,n=d
अनुसंमतम् अनुसम्मन् pos=va,g=n,c=2,n=s,f=part
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
योध योध pos=n,comp=y
विनाशनम् विनाशन pos=a,g=n,c=2,n=s