Original

यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि ।आवां पाण्डुसुतान्संख्ये जेष्याव इति मानदौ ॥ ५ ॥

Segmented

यदि अहम् भू त्याज्यः न वाच्यो ऽस्मि तदा एव हि आवाम् पाण्डु-सुतान् संख्ये जेष्याव इति मानदौ

Analysis

Word Lemma Parse
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
भू भू pos=va,g=m,c=6,n=d,f=part
त्याज्यः त्यज् pos=va,g=m,c=1,n=s,f=krtya
pos=i
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तदा तदा pos=i
एव एव pos=i
हि हि pos=i
आवाम् मद् pos=n,g=,c=2,n=d
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
जेष्याव जि pos=v,p=1,n=d,l=lrt
इति इति pos=i
मानदौ मानद pos=a,g=m,c=1,n=d