Original

निहन्यमानां पाण्डूनां बलेन मम वाहिनीम् ।भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः ॥ ४ ॥

Segmented

निहन्यमानाम् पाण्डूनाम् बलेन मम वाहिनीम् भूत्वा तद्-विजये शक्तौ अशक्तौ इव पश्यतः

Analysis

Word Lemma Parse
निहन्यमानाम् निहन् pos=va,g=f,c=2,n=s,f=part
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
बलेन बल pos=n,g=n,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
भूत्वा भू pos=vi
तद् तद् pos=n,comp=y
विजये विजय pos=n,g=m,c=7,n=s
शक्तौ शक्ति pos=n,g=f,c=7,n=s
अशक्तौ अशक्ति pos=n,g=f,c=7,n=s
इव इव pos=i
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part