Original

यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम ।तत्र तत्र स्म ते शूरा निपतन्ति पतंगवत् ॥ ३७ ॥

Segmented

यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम तत्र तत्र स्म ते शूरा निपतन्ति पतङ्ग-वत्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यत्र यत्र pos=i
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
प्रदीपाः प्रदीप pos=n,g=m,c=1,n=p
कुरुसत्तम कुरुसत्तम pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
निपतन्ति निपत् pos=v,p=3,n=p,l=lat
पतङ्ग पतंग pos=n,comp=y
वत् वत् pos=i