Original

रजसा तमसा चैव संवृते भृशदारुणे ।केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः ॥ ३४ ॥

Segmented

रजसा तमसा च एव संवृते भृश-दारुणे केवलम् नाम-गोत्रेण प्रायुध्यन्त जय-एषिणः

Analysis

Word Lemma Parse
रजसा रजस् pos=n,g=n,c=3,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
भृश भृश pos=a,comp=y
दारुणे दारुण pos=a,g=m,c=7,n=s
केवलम् केवलम् pos=i
नाम नामन् pos=n,comp=y
गोत्रेण गोत्र pos=n,g=n,c=3,n=s
प्रायुध्यन्त प्रयुध् pos=v,p=3,n=p,l=lan
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p