Original

तत उत्सृज्य पाणिभ्यः प्रदीपांस्तव वाहिनी ।युयुधे पाण्डवैः सार्धमुन्मत्तवदहःक्षये ॥ ३३ ॥

Segmented

तत उत्सृज्य पाणिभ्यः प्रदीपान् ते वाहिनी युयुधे पाण्डवैः सार्धम् उन्मत्त-वत् अहः-क्षये

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्सृज्य उत्सृज् pos=vi
पाणिभ्यः पाणि pos=n,g=m,c=5,n=p
प्रदीपान् प्रदीप pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
युयुधे युध् pos=v,p=3,n=s,l=lit
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
उन्मत्त उन्मद् pos=va,comp=y,f=part
वत् वत् pos=i
अहः अहर् pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s