Original

स संप्रहारस्तुमुलो निशि प्रत्यभवन्महान् ।यथा सागरयो राजंश्चन्द्रोदयविवृद्धयोः ॥ ३२ ॥

Segmented

स सम्प्रहारः तुमुलः निशि प्रत्यभवत् महान् यथा सागरयो राजन् चन्द्र-उदय-विवृद्धयोः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रहारः सम्प्रहार pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s
प्रत्यभवत् प्रतिभू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
यथा यथा pos=i
सागरयो सागर pos=n,g=m,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
चन्द्र चन्द्र pos=n,comp=y
उदय उदय pos=n,comp=y
विवृद्धयोः विवृध् pos=va,g=m,c=6,n=d,f=part