Original

ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् ।ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि ॥ ३१ ॥

Segmented

ततस् तत् पुनः आवृत्तम् युधिष्ठिर-बलम् महत् ततो द्रोणः च कर्णः च परान् ममृदतुः युधि

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
आवृत्तम् आवृत् pos=va,g=n,c=1,n=s,f=part
युधिष्ठिर युधिष्ठिर pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
परान् पर pos=n,g=m,c=2,n=p
ममृदतुः मृद् pos=v,p=3,n=d,l=lit
युधि युध् pos=n,g=f,c=7,n=s