Original

ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ ।द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि ॥ ३० ॥

Segmented

ततस् तौ पुरुष-व्याघ्रौ उभौ माधव-पाण्डवौ द्रोण-कर्णौ समासाद्य धिष्ठितौ रण-मूर्ध्नि

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
माधव माधव pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
द्रोण द्रोण pos=n,comp=y
कर्णौ कर्ण pos=n,g=m,c=2,n=d
समासाद्य समासादय् pos=vi
धिष्ठितौ अधिष्ठा pos=va,g=m,c=1,n=d,f=part
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s