Original

एतेन सहितो युध्य पाञ्चालैश्च महारथैः ।आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन ॥ २९ ॥

Segmented

एतेन सहितो युध्य पाञ्चालैः च महा-रथैः आश्वासन-अर्थम् सर्वेषाम् सैन्यानाम् पाण्डु-नन्दन

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
युध्य युध् pos=v,p=2,n=s,l=lot
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
आश्वासन आश्वासन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s