Original

एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः ।रुषितोऽभ्येति वेगेन द्रोणकर्णौ महाबलौ ॥ २८ ॥

Segmented

एष भीमो रण-श्लाघी वृतः सोमक-पाण्डवैः रुषितो ऽभ्येति वेगेन द्रोण-कर्णौ महा-बलौ

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सोमक सोमक pos=n,comp=y
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
रुषितो रुष् pos=va,g=m,c=1,n=s,f=part
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
वेगेन वेग pos=n,g=m,c=3,n=s
द्रोण द्रोण pos=n,comp=y
कर्णौ कर्ण pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=2,n=d