Original

वृकोदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः ।पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम् ॥ २७ ॥

Segmented

वृकोदरम् तथा आयान्तम् दृष्ट्वा तत्र जनार्दनः पुनः एव अब्रवीत् राजन् हर्षयन्न् इव पाण्डवम्

Analysis

Word Lemma Parse
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
तथा तथा pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
हर्षयन्न् हर्षय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s