Original

एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ ।उपेक्षितौ बलं क्रुद्धौ नाशयेतां निशामिमाम् ।एष भीमोऽभियात्युग्रः पुनरावर्त्य वाहिनीम् ॥ २६ ॥

Segmented

एतौ हि बलिनौ शूरौ कृतास्त्रौ जित-काशिनः उपेक्षितौ बलम् क्रुद्धौ नाशयेताम् निशाम् इमाम् एष भीमो अभियाति उग्रः पुनः आवर्त्य वाहिनीम्

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
हि हि pos=i
बलिनौ बलिन् pos=a,g=m,c=1,n=d
शूरौ शूर pos=n,g=m,c=1,n=d
कृतास्त्रौ कृतास्त्र pos=a,g=m,c=1,n=d
जित जि pos=va,comp=y,f=part
काशिनः काशिन् pos=a,g=m,c=1,n=d
उपेक्षितौ उपेक्ष् pos=va,g=m,c=1,n=d,f=part
बलम् बल pos=n,g=n,c=2,n=s
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
नाशयेताम् नाशय् pos=v,p=3,n=d,l=vidhilin
निशाम् निशा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
अभियाति अभिया pos=v,p=3,n=s,l=lat
उग्रः उग्र pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
आवर्त्य आवर्तय् pos=vi
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s