Original

एतावावां सर्वसैन्यैर्व्यूढैः सम्यगुदायुधैः ।द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् ॥ २५ ॥

Segmented

एतौ आवाम् सर्व-सैन्यैः व्यूढैः सम्यग् उदायुधैः द्रोणम् च सूतपुत्रम् च प्रयतावः प्रबाधितुम्

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
आवाम् मद् pos=n,g=,c=1,n=d
सर्व सर्व pos=n,comp=y
सैन्यैः सैन्य pos=n,g=n,c=3,n=p
व्यूढैः व्यूह् pos=va,g=n,c=3,n=p,f=part
सम्यग् सम्यक् pos=i
उदायुधैः उदायुध pos=a,g=n,c=3,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
pos=i
प्रयतावः प्रयत् pos=v,p=1,n=d,l=lat
प्रबाधितुम् प्रबाध् pos=vi