Original

एतयोः शरवर्षेण प्रभग्ना नो महारथाः ।वार्यमाणापि कौन्तेय पृतना नावतिष्ठते ॥ २४ ॥

Segmented

एतयोः शर-वर्षेण प्रभग्ना नो महा-रथाः वार्यमाणा अपि कौन्तेय पृतना न अवतिष्ठते

Analysis

Word Lemma Parse
एतयोः एतद् pos=n,g=m,c=6,n=d
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
प्रभग्ना प्रभञ्ज् pos=va,g=m,c=1,n=p,f=part
नो मद् pos=n,g=,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
वार्यमाणा वारय् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
पृतना पृतना pos=n,g=f,c=1,n=s
pos=i
अवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat