Original

द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी ।पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम् ॥ २३ ॥

Segmented

द्रोण-कर्णौ महा-इष्वासौ एतौ पार्षत-सात्यकि पाञ्चालान् च एव सहितौ जघ्नतुः सायकैः भृशम्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
कर्णौ कर्ण pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
पार्षत पार्षत pos=n,comp=y
सात्यकि सात्यकि pos=n,g=m,c=2,n=d
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सहितौ सहित pos=a,g=m,c=1,n=d
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i