Original

पाञ्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः ।जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम् ॥ २२ ॥

Segmented

पाञ्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः जनार्दनो दीन-मनाः प्रत्यभाषत फल्गुनम्

Analysis

Word Lemma Parse
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
प्रभग्नेषु प्रभञ्ज् pos=va,g=m,c=7,n=p,f=part
दीर्यमाणेषु दृ pos=va,g=m,c=7,n=p,f=part
सर्वशः सर्वशस् pos=i
जनार्दनो जनार्दन pos=n,g=m,c=1,n=s
दीन दीन pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s