Original

द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ ।जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून् ॥ २१ ॥

Segmented

द्रवमाणम् तु तत् सैन्यम् द्रोण-कर्णौ महा-रथा जघ्नतुः पृष्ठतो राजन् किरन्तौ सायकान् बहून्

Analysis

Word Lemma Parse
द्रवमाणम् द्रु pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
द्रोण द्रोण pos=n,comp=y
कर्णौ कर्ण pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
पृष्ठतो पृष्ठतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
किरन्तौ कृ pos=va,g=m,c=1,n=d,f=part
सायकान् सायक pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p