Original

अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम् ।अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत् ॥ २ ॥

Segmented

अभ्येत्य सहसा कर्णम् द्रोणम् च जयताम् वरम् अमर्ष-वशम् आपन्नो वाक्य-ज्ञः वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
अभ्येत्य अभ्ये pos=vi
सहसा सहसा pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
वाक्य वाक्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan