Original

सा तथा पाण्डवी सेना वध्यमाना महात्मभिः ।निशि संप्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥ १८ ॥

Segmented

सा तथा पाण्डवी सेना वध्यमाना महात्मभिः निशि सम्प्राद्रवद् राजन्न् उत्सृज्य उल्काः सहस्रशः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तथा तथा pos=i
पाण्डवी पाण्डव pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
निशि निश् pos=n,g=f,c=7,n=s
सम्प्राद्रवद् सम्प्रद्रु pos=v,p=3,n=s,l=lan
राजन्न् राजन् pos=n,g=m,c=8,n=s
उत्सृज्य उत्सृज् pos=vi
उल्काः उल्का pos=n,g=f,c=2,n=p
सहस्रशः सहस्रशस् pos=i