Original

अपरे मोहिता मोहात्तमेवाभिमुखा ययुः ।पाण्डवानां रणे योधाः परलोकं तथापरे ॥ १७ ॥

Segmented

अपरे मोहिता मोहात् तम् एव अभिमुखाः ययुः पाण्डवानाम् रणे योधाः पर-लोकम् तथा अपरे

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
मोहिता मोहय् pos=va,g=m,c=1,n=p,f=part
मोहात् मोह pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
रणे रण pos=n,g=m,c=7,n=s
योधाः योध pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p