Original

पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान् ।भागिनेयान्वयस्यांश्च तथा संबन्धिबान्धवान् ।उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः ॥ १६ ॥

Segmented

पुत्रान् अन्ये पितॄन् अन्ये भ्रातॄन् अन्ये च मातुलान् भागिनेयान् वयस्यान् च तथा सम्बन्धि-बान्धवान् उत्सृज्य उत्सृज्य गच्छन्ति त्वरिता जीवित-ईप्सवः

Analysis

Word Lemma Parse
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
मातुलान् मातुल pos=n,g=m,c=2,n=p
भागिनेयान् भागिनेय pos=n,g=m,c=2,n=p
वयस्यान् वयस्य pos=n,g=m,c=2,n=p
pos=i
तथा तथा pos=i
सम्बन्धि सम्बन्धिन् pos=a,comp=y
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
उत्सृज्य उत्सृज् pos=vi
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
जीवित जीवित pos=n,comp=y
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p