Original

द्रोणेन वध्यमानानां पाञ्चालानां विशां पते ।शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् ॥ १५ ॥

Segmented

द्रोणेन वध्यमानानाम् पाञ्चालानाम् विशाम् पते शुश्रुवे तुमुलः शब्दः क्रोशताम् इतरेतरम्

Analysis

Word Lemma Parse
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
वध्यमानानाम् वध् pos=va,g=m,c=6,n=p,f=part
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
क्रोशताम् क्रुश् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s