Original

ततो द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशां पते ।रश्मिभिर्भास्करो राजंस्तमसामिव भारत ॥ १४ ॥

Segmented

ततो द्रोणो ऽहरत् प्राणान् क्षत्रियाणाम् विशाम् पते रश्मिभिः भास्करो राजन् तमस् इव भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽहरत् हृ pos=v,p=3,n=s,l=lan
प्राणान् प्राण pos=n,g=m,c=2,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
भास्करो भास्कर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तमस् तमस् pos=n,g=n,c=6,n=p
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s