Original

दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम् ।विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः ॥ १३ ॥

Segmented

दृष्ट्वा च समरे द्रोणम् निघ्नन्तम् पाण्डवीम् चमूम् विव्यधुः सोमकाः तूर्णम् समन्तात् शर-वृष्टिभिः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
समरे समर pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
सोमकाः सोमक pos=n,g=m,c=1,n=p
तूर्णम् तूर्णम् pos=i
समन्तात् समन्तात् pos=i
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p