Original

कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः ।दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः ।एते कौरव संक्रन्दे शैनेयं पर्यवारयन् ॥ १२ ॥

Segmented

कर्णः च दशभिः बाणैः पुत्रः च तव सप्तभिः दशभिः वृषसेनः च सौबलः च अपि सप्तभिः एते कौरव संक्रन्दे शैनेयम् पर्यवारयन्

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
एते एतद् pos=n,g=m,c=1,n=p
कौरव कौरव pos=n,g=m,c=8,n=s
संक्रन्दे संक्रन्द pos=n,g=m,c=7,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan