Original

अथ द्रोणो महेष्वासो दशभिः शिनिपुंगवम् ।अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः ॥ ११ ॥

Segmented

अथ द्रोणो महा-इष्वासः दशभिः शिनि-पुंगवम् अविध्यत् त्वरितम् क्रुद्धः सर्व-शस्त्रभृताम् वरः

Analysis

Word Lemma Parse
अथ अथ pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
शिनि शिनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
त्वरितम् त्वरितम् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s