Original

तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः ।अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः ॥ १० ॥

Segmented

तथा एव सहिताः पार्थाः स्वेन सैन्येन संवृताः अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुः मुहुः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
पार्थाः पार्थ pos=n,g=m,c=1,n=p
स्वेन स्व pos=a,g=n,c=3,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
तौ तद् pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
नर्दमानौ नर्द् pos=va,g=m,c=2,n=d,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i