Original

ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान् ।आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्तचिकीर्षया ॥ ९ ॥

Segmented

ततः क्रुद्धो महा-राज धृष्टद्युम्नः प्रतापवान् आददे ऽन्यद् धनुः श्रेष्ठम् द्रोणस्य अन्त-चिकीर्षया

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
आददे आदा pos=v,p=3,n=s,l=lit
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अन्त अन्त pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s