Original

धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ ।उत्ससर्ज धनुस्तूर्णं संदश्य दशनच्छदम् ॥ ८ ॥

Segmented

धृष्टद्युम्नः तु निर्विद्धो द्रोणेन भरत-ऋषभ उत्ससर्ज धनुः तूर्णम् संदश्य दशनच्छदम्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
निर्विद्धो निर्व्यध् pos=va,g=m,c=1,n=s,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
संदश्य संदंश् pos=vi
दशनच्छदम् दशनच्छद pos=n,g=m,c=2,n=s