Original

तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे ।चिच्छेदान्येन भल्लेन धनुरस्य महाप्रभम् ॥ ७ ॥

Segmented

तम् द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
विद्ध्वा व्यध् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s