Original

महद्युद्धं तदासीत्तु द्रोणस्य निशि भारत ।धृष्टद्युम्नेन शूरेण पाञ्चालैश्च महात्मनः ॥ ६८ ॥

Segmented

महद् युद्धम् तदा आसीत् तु द्रोणस्य निशि भारत धृष्टद्युम्नेन शूरेण पाञ्चालैः च महात्मनः

Analysis

Word Lemma Parse
महद् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तु तु pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
निशि निश् pos=n,g=f,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
शूरेण शूर pos=n,g=m,c=3,n=s
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s